मेरे बारे में---Nirupama Sinha { M,A.{Psychology}B.Ed.,Very fond of writing and sharing my thoughts

मेरी फ़ोटो
I love writing,and want people to read me ! I some times share good posts for readers.

सोमवार, 16 जनवरी 2017

Dharm & Darshan !! GANPATI VANDANA !!

प्रणम्य शिरसा देव गौरी पुत्र विनायकम 
भक्तानाम स्मरे न्नित्यम मायू : कामार्थ सिद्धये !
प्रथम  वक्रतुण्ड च एकदंत द्वितीयकम 
तृतीय कृष्ण पिंगासम गजवक्य्म चतुर्थकं 
लम्बोदरं पंचम च षष्टे  विकत मैव  च 
सप्तम विघ्न राज च धूमवर्ण तथाष्टमम 
नवम भाल चंद्र च दशम तू विनायकम 
एकादशं गणपते द्वादशं तू गजाननं 
द्वादशे तानि  नामानि भिसन्ध्यम यः पठे न्नरः 
न च विघ्न भयं तस्य सर्वसिद्धि करम प्रभो 
विद्यार्थी लभते विद्याम धनार्थी लभते धनं 
पुत्रार्थम लभते पुत्रां ,मोक्षार्थी लभते मोक्षम 
जपेत गणपति स्त्रोत्रम लभते नाम संशयः 
अष्टोभ्यः ब्राम्हणोभ्यः च लिखित्वा यः समर्पयेत 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः !

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Marathi Kavita : Aai !

 *आईने मोजलेच नाही... आयुष्याच्या तव्यावरती संसाराची पोळी भाजता भाजता हाताला किती बसले चटके *आईने मोजलेच नाही... नवर्‍यासह लेकराबाळांचे  करत...

Grandma Stories Detective Dora},Dharm & Darshan,Today's Tip !!