मेरे बारे में---Nirupama Sinha { M,A.{Psychology}B.Ed.,Very fond of writing and sharing my thoughts

मेरी फ़ोटो
I love writing,and want people to read me ! I some times share good posts for readers.

बुधवार, 18 जनवरी 2017

Dharm & Darshan !! Kshma Prarthana !!

असितगिरिसम स्यात्कज्जलं सिन्धुपात्रे 
--रतरुवर शाखा लेखनी पत्र मुर्वी 
----खाति यदि गृहीत्वा शारदा सर्वकालं 
तदपि ठाव गुणानामीश पारं न याति ! {Some words lost }

क्षमा प्रार्थना ------
अपराध सहस्त्राणि क्रियन्ते अहर्निशं मया 
दासो अ यमिति माम् मत्वा क्षमस्य परमेश्वरि !
आवाहनम न जानामि ,न जानामि विसर्जनं 
पूजाँचैव न जानामि क्षम्यतां परमेश्वरी !
मन्त्र हीनम क्रिया हीनम भक्ति हीनं सुरेश्वरि 
यत्पूजितं मया देवी परिपूरणः तदस्तुमे !
अपराध शतं कृत्वा जगदम्बे ति चोच्चरेत 
यां गति समवाप्नोति न ताम  ब्रम्हा दय सुरा !
सापराधोअस्मि शरणम प्राप्तस्त्वाम जगदम्बिके 
इदानि मनु कप्योअहम यथेच्छसि तथा कुरु !
अज्ञाना  द्विस्मरतेरभानतया यन्न्यूनमधिकम कृतं 
तत्सर्वं क्षम्यतां देवी प्रसीद परमेश्वरी !
कामेश्वरी जगन्मातर सच्चिदानंद विग्रहे 
गृहाणा रचा  मिमा  प्रीत्या प्रसीद परमेश्वरी !!
गुह्याति गुह्यम गोप्त्री त्वम ग्राहाणां स्मात्कृतं जपेत 
सिद्धिर्भवतु में देवी त्वत्प्रासादा सुरेश्वरि !

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Dharm & Darshan !!A Marathi Story !!

 आई भाड्याने देणे आहे.  सुनिता न्यूज पेपरच्या ऑफिस मध्ये जाहीरात विभागात काम करीत होती. नेहमीप्रमाणे आज देखील ती आलेल्या जाहीरातीची व्यवस्थी...

Grandma Stories Detective Dora},Dharm & Darshan,Today's Tip !!