मेरे बारे में---Nirupama Sinha { M,A.{Psychology}B.Ed.,Very fond of writing and sharing my thoughts

मेरी फ़ोटो
I love writing,and want people to read me ! I some times share good posts for readers.

शनिवार, 21 जनवरी 2017

Dharm & Darshan !! { Shri Shani Stotram }

अस्य श्री शनैश्वर  स्तोत्र मन्त्रस्य दशरथ ऋषिः शनैश्वरो देवता ! त्रिष्टुपछन्दः शनैश्वर प्रीत्यर्थे जपे विनियोगः !! 
दशरथ उवाच!! --कोणोन्तको रौद्रयमोथ बभु कृष्ण शनि पिंगल मन्दसौरिः नित्यंस्मृतो  यो हरते च पीडां तस्मै नमः श्री रवि नन्दनाय !!१ !! सूरा सुराः किं  पुरुषा  गणेंद्रा गंधर्व विद्याधर पन्नगाश्च !!पीड्यन्ति सर्वे विषम स्थितेनम तस्मै नमः श्री रविनंदनाय !!२!!नैरा नरेन्द्रा पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृंगा पीड्यन्ति सर्वे विषमस्थितेन तस्मै नम श्री रविनंदनाय !!३!!देशाश्च दुर्गाणि वनानियत्र सेना निवेशाः पुरपत्तनानि पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रवि नन्दनाय !!४!!तिलैर्यवैमषि गुडा न्न  दानै लोहिर्त नीलाम्बर तो दान तो वा प्रीणाति मन्त्रेर निज वासरे च तस्मै नमः श्री रवि नन्दनाय !!५!!प्रयाग कूले यमुना त टेच सरस्वती पुण्यजले गुहायां यो योगिनाम ध्यान गतो अपि सूक्ष्मस्तमै नमः श्री रविनंदनाय !!६!!अन्य प्रदेशात स्वगृह प्रविष्ठ स्तवनदीय वारे सः नर सुखी स्यात गृहातगतो यो न पुनः प्रयाति तस्मै नमः श्री रविनंदनाय !!७!!सृष्टा स्वयंभूरवनत्रयस्य त्राता हरि संहरते पिनाकी एक्स्त्रीधा ऋग्यजू साममूर्ति स्तं मैं नमः श्री रविनंदनाय !!८!!शन्यष्टम यः पठति प्रभाते नित्यं सुपुत्रे पशु बान्धवैश्च पठेश च सौख्यम भुवि भोग युक्तम प्राप्नोति निर्वाण पदम् परं सः !!९!!कोणस्थ पिंगलो बभ्रु कृष्णो रौद्रोंत को यमः सौरि शानेश्वरमण्ड पिप्पलादेन संस्तुतः !!१०!!एतानि डैश नामानि प्रातरूत्थाय यः पठेत शनैश्वर कृता  पीड़ा न कदाचित भविष्यति !
इति श्री दशरथ प्रोक्त श्री शनैश्वर स्तोत्रम सम्पूर्णम 
ॐ श्री सद्गुरु चरणार्पणमस्तु 
ॐ श्री गुरु शरणं गच्छामि 
ॐ सद्गुरु शरणं  गच्छामि 
श्री सद्गुरूनाथ महाराज की जय 
त्राहिमाम त्राहिमाम त्राहिमाम 
पाहिमाम पाहिमाम पाहिमाम
 रक्षमाम  रक्ष माम  रक्ष माम 
प्रभो रमानाथो रामो रामतुः मम चितेतु सततं !! 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

10 & 12 Nibandh Sangrah !! ( Hindi Essays For 10th & 12 Class Students !!

https://drive.google.com/file/d/1zVMlYBvagJwJo6K4W_du4Tw74bEp19Qo/view?usp=drivesdk

Grandma Stories Detective Dora},Dharm & Darshan,Today's Tip !!